A 414-26 Tājikanīlakaṇṭhī
Manuscript culture infobox
Filmed in: A 414/26
Title: Tājikanīlakaṇṭhī
Dimensions: 22.7 x 9.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1039
Remarks:
Reel No. A 414/26
Inventory No. 74946
Title Nīlakaṇṭhavarṣatantra
Remarks
Author Nīlakaṇṭha SS 1509
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 9.5 cm
Binding Hole
Folios 37
Lines per Folio 8–9
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: nirakaṃthī and rāmaḥ
Scribe Rudralāla Śarmā
Date of Copying ŚS 1767 VS 1901
Place of Copying pāśupatakṣetre śrīkaṃkeśvarī samīpa mukumhelṭola
Donor Rudralāla Śarmā
Place of Deposit NAK
Accession No. 4/1039
Manuscript Features
nilakaṇṭhitāajak ko pustaka ho ayaṃ pustakaṃ rudralāl upādhyāḥyaśarmaṇaṃ idaṃ pustakam patrasaṃkhyāḥ 37 (!)
śrāvaṇe varjjayecchākaṃ…
Excerpts
Beginning
svasti śrīgurucaraṇakamalebhyo namaḥ ||
śrīgaṇeśāya namaḥ ||
praṇamya heraṃbam athodivākaraṃ
guror anaṃtasya tathā padāṃbu(2)jaṃ ||
śrīnīlakanṭho (!) vivinakti sūktibhis
tat tājikaṃ sūrimanaḥ prasādakṛt || 1 ||
pumāścarogni sudṛḍhaścatuṣpād
(3)raktoṣṇapittātiravodrir ugraḥ ||
pītoddinaṃ prāgviṣamodayolpa
saṃgaprajorukṣanṛpaḥ samojaḥ || 2 || (fol. 1v1–3)
End
padmāvayā sā vitato vipaścit
śrīnīlakaṃṭhaḥ śrutiśāstraniṣṭaḥ (!) ||
vidvac chivaprītikaraṃ vyadhāsit
tad varṣataṃtraṃ mṛgayādiyuktam || 53 ||
śake nandābhravāṇenduḥ 1509 miti āśvinamāsake ||
śukle 'ṣṭabhyām amuṃ graṃthaṃ nīlakaṃṭhabudho ’karot || 54 || ❁ (fol. 37v2–4)
Colophon
śrīśāke 1767 samvat 1901 māse 12 pakṣe 1 tithau 11 vāre 5 nakṣatre 14 kāntipuranagare śrīpāśupatakṣetre śrīkaṃkeśvarī samipe mukum hel ṭole likhitamidaṃ pustakam kāśināthaśarmaṇaḥ kaneṣṭha putra rudralālaśarmaṇaḥ (!) || 〇 śubham astu || 〇 śrīr astu || 〇 śrīrāmaḥ || 6 || 6 || 6 || 6 || 6 || (fol. 37v5–7)
Microfilm Details
Reel No. A 414/26
Date of Filming 28-07-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 12-12-2005